查看原文
其他

阅读《博伽梵往世书》3.4.17-23

2017-11-21 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi


3.4  维杜茹阿去找麦垂亚

mantreṣu māṁ vā upahūya yat tvam
 akuṇṭhitākhaṇḍa-sadātma-bodhaḥ
pṛccheḥ prabho mugdha ivāpramattas
 tan no mano mohayatīva deva


17

译文    我的主啊!您永恒的自我永不被时间的影响所分割,您完善的知识无穷无尽。所以,您自己就足以把一切想周全。尽管如此,仿佛您感到困惑,尽管您从不困惑。您的这一举动使我迷惑。

要旨.......

jñānaṁ paraṁ svātma-rahaḥ-prakāśaṁ
 provāca kasmai bhagavān samagram
api kṣamaṁ no grahaṇāya bhartar
 vadāñjasā yad vṛjinaṁ tarema


18

译文    我的主,如果您认为我们有资格接受您从前给布茹阿玛解释过的、能启明我们认识您本人的超然知识,就请仁慈地为我们解释它。


要旨.......

ity āvedita-hārdāya
 mahyaṁ sa bhagavān paraḥ
ādideśāravindākṣa
 ātmanaḥ paramāṁ sthitim


19

译文    我这样的向至尊人格首神表达我的衷心的愿望后,长着莲花眼的至尊主告诉了我有关他的超然地位。

要旨.......

sa evam ārādhita-pāda-tīrthād
 adhīta-tattvātma-vibodha-mārgaḥ
praṇamya pādau parivṛtya devam
 ihāgato ’haṁ virahāturātmā


20

译文   我从我的灵性导师——人格首神奎师那,学习了认识自我的知识,在绕拜他后来到这里,因为与他分离而悲伤不已。


要旨.......

so ’haṁ tad-darśanāhlāda-
 viyogārti-yutaḥ prabho
gamiṣye dayitaṁ tasya
 badaryāśrama-maṇḍalam


21

译文  亲爱的维杜茹阿,现在我因为缺乏看他所产生的喜悦而疯狂,为了缓解这种状况,我此刻按照他给我的指示,前往喜马拉雅山中的巴达瑞卡灵修地寻求联谊。


要旨.......

yatra nārāyaṇo devo
 naraś ca bhagavān ṛṣiḥ
mṛdu tīvraṁ tapo dīrghaṁ
 tepāte loka-bhāvanau


22

译文   在巴达瑞卡灵修所中,化身为圣人纳茹阿和纳茹阿亚纳的人格首神,为了全体生物的利益,自无法追溯的年代起就一直在从事极为严格的苦修。

要旨.......

śrī-śuka uvāca

ity uddhavād upākarṇya
 suhṛdāṁ duḥsahaṁ vadham
jñānenāśamayat kṣattā
 śokam utpatitaṁ budhaḥ


23

译文   圣舒卡戴瓦·哥斯瓦米说:博学的维杜茹阿听乌达瓦讲了有关朋友和亲人毁灭的消息后,凭借自身具有的超然知识抚平丧亲失友的剧痛。

要旨.......

中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存