查看原文
其他

阅读《博伽梵往世书》3.9.5-10

2017-12-16 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi


3.9

布茹阿玛祈求创造力

ye tu tvadīya-caraṇāmbuja-kośa-gandhaṁ
 jighranti karṇa-vivaraiḥ śruti-vāta-nītam
bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṁ
 nāpaiṣi nātha hṛdayāmburuhāt sva-puṁsām


5

译文     我的主啊!通过耳孔闻到由韦达声音气流所携带的您莲花足芳香的人,愿意为您做奉爱服务。对他们来说,您从不离开他们的心莲。


要旨.......

tāvad bhayaṁ draviṇa-deha-suhṛn-nimittaṁ
 śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ
tāvan mamety asad-avagraha ārti-mūlaṁ
 yāvan na te ’ṅghrim abhayaṁ pravṛṇīta lokaḥ


6

译文     我的主啊!世人被所有的物质焦虑所缠绕,因此一直担心、害怕、他们总是试图保护他们的财产、躯体和朋友;他们心中充满悲伤和不正当的欲望;他们执著地以“我和我的”等短暂的概念贪婪地行事。他们一天不托庇于您那双确保人安全的莲花足,一天就会心中充满这种焦虑。

要旨.......

daivena te hata-dhiyo bhavataḥ prasaṅgāt
 sarvāśubhopaśamanād vimukhendriyā ye
kurvanti kāma-sukha-leśa-lavāya dīnā
 lobhābhibhūta-manaso ’kuśalāni śaśvat


7

译文  我的主啊!吟诵、吟唱及聆听您的超然活动绝对吉祥,不这样做的人无疑是不幸的,而且完全丧失了理智。他们从事不吉祥的活动,享受昙花一现般的感官满足。


要旨.......

kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ
 śītoṣṇa-vāta-varaṣair itaretarāc ca
kāmāgninācyuta-ruṣā ca sudurbhareṇa
 sampaśyato mana urukrama sīdate me


8

译文    啊!伟大的行动者,我的主!饥饿、口渴、寒冷、分泌物、胆汁一直困扰着这些可怜的众生,寒冷中的咳嗽、夏天里的中暑,以及暴雨等许多其他打扰因素不断地攻击着他们,强烈的性冲动和没完没了的愤怒完全征服了他们。我可怜他们,为他们感到十分难过。


要旨.......

yāvat pṛthaktvam idam ātmana indriyārtha-
 māyā-balaṁ bhagavato jana īśa paśyet
tāvan na saṁsṛtir asau pratisaṅkrameta
 vyarthāpi duḥkha-nivahaṁ vahatī kriyārthā


9

译文   我的主啊!对灵魂来说,物质痛苦并不是真实的存在。但只要受制约的灵魂还受您外在能量的影响,把物质躯体作为感官享乐的工具,他就无法摆脱物质痛苦的纠缠。


要旨.......

ahny āpṛtārta-karaṇā niśi niḥśayānā
 nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ
daivāhatārtha-racanā ṛṣayo ’pi deva
 yuṣmat-prasaṅga-vimukhā iha saṁsaranti




10

译文   这样的非奉献者用其感官从事大量、艰苦异常的工作,并由于其智力不断进行各种主管推测而中断睡眠,结果在夜晚辗转反侧,承受失眠之苦。超自然的力量挫败他们制定的各种计划。如果有人反对谈论您超然的话题,就必然在这个物质世界里经历轮回,即使伟大的圣人也不例外。


要旨.......

中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络


长按二维码识别关注我们

您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存