查看原文
其他

阅读《博伽梵往世书》3.10.18-30

2017-12-24 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi



3.10 

创造的步骤

ṣaḍ ime prākṛtāḥ sargā
 vaikṛtān api me śṛṇu
rajo-bhājo bhagavato
 līleyaṁ hari-medhasaḥ


18

译文     上述所有的创造都是至尊主外在能量的自然创造。现在听我讲述布茹阿玛所进行的创造。布茹阿玛是激情属性的化身;就创造而言,他有着与人格首神一样的头脑。

saptamo mukhya-sargas tu
 ṣaḍ-vidhas tasthuṣāṁ ca yaḥ
vanaspaty-oṣadhi-latā-
 tvaksārā vīrudho drumāḥ


19

译文      第七个步骤的创造是对不可移动的生物体的创造,这样的生物体分六种:不开花的果树,果实成熟后便不再存活的树木或植物,爬藤类植物,管状植物,不须外物支撑的藤蔓,以及开化结果的树木。

utsrotasas tamaḥ-prāyā
 antaḥ-sparśā viśeṣiṇaḥ


20

译文      所有不可移动的树木和植物都向上成长生存。它们几乎是处在无意识的状态,但内在却感受着痛苦。它们以多种多样的形式展现着。

tiraścām aṣṭamaḥ sargaḥ
 so ’ṣṭāviṁśad-vidho mataḥ
avido bhūri-tamaso
 ghrāṇa-jñā hṛdy avedinaḥ


21

译文       第八个步骤的创造是对低等动物的创造。它们种类不一,共有二十八种,全都极度愚蠢和无知。它们靠嗅觉了解它们想要的事物,但心中无法记住任何事。


要旨.......

gaur ajo mahiṣaḥ kṛṣṇaḥ
 sūkaro gavayo ruruḥ
dvi-śaphāḥ paśavaś ceme
 avir uṣṭraś ca sattama


22

译文     最纯洁的维杜茹阿啊!在低等动物中,乳牛、山羊、水牛、羚羊、猪、大额牛、鹿、小羊和骆驼,都有分成两叉的蹄子。

kharo ’śvo ’śvataro gauraḥ
 śarabhaś camarī tathā
ete caika-śaphāḥ kṣattaḥ
 śṛṇu pañca-nakhān paśūn


23

译文     马匹、骡子、驴、白鹿、北美或欧洲野牛,以及野生的乳牛。都有不分叉的蹄子。现在听我给你讲,哪些动物有五个爪子。

śvā sṛgālo vṛko vyāghro
 mārjāraḥ śaśa-śallakau
siṁhaḥ kapir gajaḥ kūrmo
 godhā ca makarādayaḥ


24

译文       狗、豺、老虎、狐狸、猫、兔子、豪猪、狮子、猴子、大象、乌龟、短吻鳄及鬣蜥蜴等,在它们的脚部都有五个爪子。它们被称为五爪动物。

kaṅka-gṛdhra-baka-śyena-

 bhāsa-bhallūka-barhiṇaḥ
haṁsa-sārasa-cakrāhva-
 kākolūkādayaḥ khagāḥ


25

译文     苍鹫、秃鹰、鹤、鹰、食肉鸟巴、鹫卡鸟、孔雀、天鹅、查夸瓦尔鸟、乌鸦、猫头鹰、印度或西伯利亚鹤等,都是飞禽。

arvāk-srotas tu navamaḥ
 kṣattar eka-vidho nṛṇām
rajo ’dhikāḥ karma-parā
 duḥkhe ca sukha-māninaḥ


26

译文    人类是一个物种,它们把食物存放在肚子里,对他们的创造属于第九个步骤的创造。在人类中,激情属性表现得十分突出。人类总是在痛苦的生活中忙碌,但却自认为他们在所有的方面都是幸福的。


要旨.......

vaikṛtās traya evaite
 deva-sargaś ca sattama
vaikārikas tu yaḥ proktaḥ
 kaumāras tūbhayātmakaḥ


27

译文      虔诚的维杜茹阿啊!最后的这三种创造,以及对半神人的创造(第十个步骤的创造),是布茹阿玛的创造;它们不同于前面所描述的物质自然的创造。库玛尔四兄弟的出现属于这两种创造。

deva-sargaś cāṣṭa-vidho
 vibudhāḥ pitaro ’surāḥ
gandharvāpsarasaḥ siddhā
 yakṣa-rakṣāṁsi cāraṇāḥ

bhūta-preta-piśācāś ca
 vidyādhrāḥ kinnarādayaḥ
daśaite vidurākhyātāḥ
 sargās te viśva-sṛk-kṛtāḥ


28-29

译文       对半神人的创造分八类:(一)半神人,(二)祖先,(三)恶魔,(四)乐仙、天堂仙女或天使,(五)夜叉(特级保护者)和食人魔,(六)神秘仙、优伶(查冉纳)和魔法知识仙,(七)神怪、邪灵和精灵助手,以及(八)超人、天堂歌手等。他们都是由全宇宙的创造者布茹阿玛创造的。


要旨.......

ataḥ paraṁ pravakṣyāmi
 vaṁśān manvantarāṇi ca
evaṁ rajaḥ-plutaḥ sraṣṭā
 kalpādiṣv ātmabhūr hariḥ
sṛjaty amogha-saṅkalpa
 ātmaivātmānam ātmanā


30

译文        现在我要描述玛努的后代们。创造者布茹阿玛作为人格首神的激情属性化身,凭借至尊主能量的力量,在每一个周期都以坚定不移的决心创造宇宙。


要旨.......

到此为止,结束了巴克提韦丹塔对《圣典博伽》第3篇第10章——“创造的步骤”所做的阐释。

中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络

长按二维码识别关注我们

您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存