查看原文
其他

《博伽梵歌》每日阅读第11章诗节15-17

2016-09-24 正果久 HHGopalKrishnaGoswami



《博伽梵歌》

第11章  宇宙形体

om namo bhagvate vasudevaya 

om ajñāna-timirāndhasya
jñānāñjana-śalākayā
caksur unmīlitam yena
tasmai śrī-gurave namaḥ

śrī-caitanya-mano-’bhīstam
sthāpitam yena bhū-tale
svayam rūpah kadā mahyam
dadāti sva-padāntikam

我诞生在最黑暗的愚昧中,灵性导师啊,您以知识的火炬启亮我的眼睛。我要虔诚地顶拜您!


圣茹帕·哥斯瓦米·帕布帕德啊!您为实现主柴坦尼亚的愿望,在这个物质世界建立了传道使命,何时您才以莲花足庇我护我?


śrī-kṛsna-caitanya prabhu-nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vrnda 


我虔敬地顶拜主奎师那·柴坦尼亚、主尼提安南达、阿堆塔·阿查尔亚、嘎达答尔、施瑞瓦斯以及所有奉献传系中的人。

hare krsna hare krsna krsna krsna hare hare
hare rāma hare rāma rāma rāma hare hare 

哈瑞奎师那,哈瑞奎师那,奎师那奎师那,哈瑞哈瑞

哈瑞茹阿玛,哈瑞茹阿玛,茹阿玛茹阿玛,哈瑞哈瑞 

15

arjuna uvāca
paśyāmi devāms tava deva dehe
sarvāms tathā bhūta-viśesa-sanghān
brahmānam īśam kamalāsana-stham
rsīṁś ca sarvān uragāmś ca divyān

阿尔诸那说:我亲爱的主奎师那啊!我看到在你的躯体里聚集着所有的半神人和其他各种不同种类的生物。我看布茹阿玛,主希瓦和全体圣人神蛇都坐于莲花之上。

阿尔诸那在宇宙形体中看到了一切,他看到了宇宙中的第一个生物布茹阿玛,也看到了天蛇。在宇宙的较低之处,嘎尔博达卡沙伊·维施努就躺在这些天蛇上。这张蛇床叫做瓦苏奎(Vasuki)。也有其他一些叫做瓦苏奎的蛇。阿尔诸那能从嘎尔博达卡沙伊·维施努看到宇宙的最高部分莲花星宿——宇宙第一生物布茹阿玛住的地方。这意味着由始至终,一切阿尔诸那都能看见。而他只是坐在战车上,便能看遍一切,这之所以可能,是因为有了至尊主奎师那的恩典。


16aneka-bāhūdara-vaktra-netram
paśyāmi tvām sarvato ’nanta-rūpam
nāntam na madhyam na punas tavādim
paśyāmi viśveśvara viśva-rūpa宇宙之主啊,宇宙形体啊!在你的躯体里,我看到很多手臂、腹部、口、眼,到处扩展,无边无际。在你之中,我看不到终结、中间和起始。

要旨:奎师那是至尊人格神首,无边无际,因此,通过他便可看到一切。


17kirītinam gadinam cakrinam ca
tejo-rāśim sarvato dīptimantam
paśyāmi tvām durnirīksyam samantād
dīptānalārka-dyutim aprameyam你的形体,光辉灿烂,佩戴王冠,持杵耍碟。不易看清,因为它象熊熊大火,象不可测度的太阳的光芒,我仍然到处看见这形体。


18na tu mām śakyase drastum
anenaiva sva-caksusā
divyam dadāmi te caksuh
paśya me yogam aiśvaram你是至高无上的原初目标,你是所有这个宇宙之中的终极的息止之地。你无穷无尽,你最古老。你是永恒宗教的维系者——人格神。这是我的看法。  


19anādi-madhyāntam ananta-vīryam
ananta-bāhum śaśi-sūrya-netram
paśyāmi tvām dīpta-hutāśa-vaktram
sva-tejasā viśvam idam tapantam你无始,无中,无末。你的荣耀无边无际。你有无数的手臂,日月是你的双眼。我看见熊熊大火从你口中喷出,你以自己的光辉,烧灼整个宇宙。

要旨:至尊人格神首的六种富裕无穷无尽。这里和在其他很多地方的描述,是重复的,但根据经典,重复奎师那的荣耀并不是文学上的不足。据说,在迷惑不解,在万分惊奇,或极度兴奋时,会一而再,再而三地重述。这并不是缺点。  


以上阅读内容摘自奉爱瑜伽经典《博伽梵歌》原意,所有语音内容皆为本平台原创,转录使用需要注明出处。

未完待续

《博伽梵歌 》 每日阅读之第1章1-3节

《博伽梵歌》每日阅读 第2章1-3节

《博伽梵歌》每日阅读第3章诗节1-2

《薄伽梵歌》每日阅读4.1-2

《博伽梵歌》每日阅读第5章诗节1-2

《博伽梵歌》每日阅读第6章诗节1-2

《博伽梵歌》每日阅读第7章诗节1-3

《博伽梵歌》每日阅读第8章诗节1-3

《博伽梵歌》每日阅读第9章诗节1-2

圣哥帕拉· 奎师那· 哥斯瓦米会晤印度总理莫迪,馈赠博伽梵歌!


精装【《博伽梵歌原意》(梵汉对照版)Bhagavad Gita as it is】

著名的古老瑜伽梵文经典《博伽梵歌》是距今大约5000年前,至尊人格神首奎师那Krishna向他的朋友及奉献者阿诸纳在战争前的一场哲理对话。


奎师那能预见未来岁月的人们所碰到的问题。在当今世界上,所有的人都面临着生活和工作上的各种压力,而奎师那对工作艺术的教导可以使现代人战胜这些压力。无论是在工作单位上,还是在家庭中、寺庙里,研习《博伽梵歌》蕴含一切的教诲是使人们思想明确、心灵平静的必由之路。 


点击阅读原文购买书籍


 


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存