查看原文
其他

《博伽梵歌》每日阅读第18章诗节40-46

2016-12-25 Vraja Sevika dd HHGopalKrishnaGoswami



《博伽梵歌》

第18章 结论-弃绝的完美境界

om namo bhagvate vasudevaya 

啊!我的主,圣奎师那,瓦苏戴瓦的儿子!无所不在的人格首神啊!我恭恭敬敬地顶拜您。

om ajñāna-timirāndhasya
jñānāñjana-śalākayā
caksur unmīlitam yena
tasmai śrī-gurave namaḥ

śrī-caitanya-mano-’bhīstam
sthāpitam yena bhū-tale
svayam rūpah kadā mahyam
dadāti sva-padāntikam

我诞生在最黑暗的愚昧中,灵性导师啊,您以知识的火炬启亮我的眼睛。我要虔诚地顶拜您!


圣茹帕·哥斯瓦米·帕布帕德啊!您为实现主柴坦尼亚的愿望,在这个物质世界建立了传道使命,何时您才以莲花足庇我护我?


śrī-kṛsna-caitanya prabhu-nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vrnda 


我虔敬地顶拜主奎师那·柴坦尼亚、主尼提安南达、阿堆塔·阿查尔亚、嘎达答尔、施瑞瓦斯以及所有奉献传系中的人。

hare krsna hare krsna krsna krsna hare hare
hare rāma hare rāma rāma rāma hare hare 

哈瑞奎师那,哈瑞奎师那,奎师那奎师那,哈瑞哈瑞

哈瑞茹阿玛,哈瑞茹阿玛,茹阿玛茹阿玛,哈瑞哈瑞 


40

na tad asti pṛthivyāṁ vā
divi deveṣu vā punaḥ
sattvaṁ prakṛti-jair muktaṁ
yad ebhiḥ syāt tribhir guṇaiḥ

无论在这里,还是在更高的星系上的半神人之中,都不存在完全脱离生于物质自然的这三种形态的生命。

   要旨:至尊主在这里总结了物质自然三形态贯穿整个宇宙的总的影响。

41

brāhmaṇa-kṣatriya-viśāṁ
śūdrāṇāṁ ca paran-tapa
karmāṇi pravibhaktāni
svabhāva-prabhavair guṇaiḥ

惩敌者呀,布茹阿摩那、查锤亚、外夏和舒都茹阿按各自与物质形态一致的本性所产生的品质而彼此相异。

42

śamo damas tapaḥ śaucaṁ
kṣāntir ārjavam eva ca
jñānaṁ vijñānam āstikyaṁ
brahma-karma svabhāva-jam

  平和、自制、苦行、纯洁、宽恕、正直、知识、智慧、虔诚——这些是布茹阿摩那赖以活动的品性。

43

śauryaṁ tejo dhṛtir dākṣyaṁ
yuddhe cāpy apalāyanam
dānam īśvara-bhāvaś ca
kṣātraṁ karma svabhāva-jam

  英武、有力、果决、足智、勇驰沙场、慷慨大度、领袖风采,这些是查锤亚活动的自然品质。

44

kṛṣi-go-rakṣya-vāṇijyaṁ
vaiśya-karma svabhāva-jam
paricaryātmakaṁ karma
śūdrasyāpi svabhāva-jam

农作、保护奶牛、贸易,这些是外夏的天然活动;而舒都茹阿则是要向别人提供服务和劳力。

45

sve sve karmaṇy abhirataḥ
saṁsiddhiṁ labhate naraḥ
sva-karma-nirataḥ siddhiṁ
yathā vindati tac chṛṇu

 遵循各自活动的性质,人人皆可完美。怎么能做到这样,现在请听我说明。

46

yataḥ pravṛttir bhūtānāṁ
yena sarvam idaṁ tatam
sva-karmaṇā tam abhyarcya
siddhiṁ vindati mānavaḥ

崇拜众生之源,遍透万有的圣主,人就可以通过履行自己的工作而达到完美境界。

   要旨:正如第十五章所述,众生都是至尊主的所属个体。因此,至尊主是众生之始。这一点在《维丹塔·苏陀》有确证——janmadyasya yatah.
  所以至尊主是每一生物生命的起始。《博伽梵歌》第七章又述说了,至尊主以其两种能量——内在能量和外在能量而遍透万有。所以,人应该以至尊主的能量崇拜他。一般来说,外士那瓦奉献者是以他的内在能量崇拜至尊主。主的外在能量是内在能量的颠倒反映。外在能量是一种背景,但至尊主却以超灵(paramatma)这一全权扩展部分而无所不在。他是所有半神人,所有人类,所有动物的超灵,无处不在。因此,作为至尊主的所属部分,人应该认识到有责任为至尊服务。人人都应以完全的奎师那知觉从事对主的奉献服务。这节诗倡导这种做法。 
  每个人都应该这样想,他是由感官之主瑞希开释(Hrsikesa)安排而从事某种特别的职分的。因此,应该以所从事的工作的结果崇拜至尊人格神首奎师那。如果能经常在完全的奎师那知觉中这样想问题,那就会得到主的恩典,完全知觉一切。这就是生命的完美境界。主在《博伽梵歌》(12.7)中说,tesamaham samuddharta。至尊主亲自负责解救这样的奉献者。这就是生命中最完美的境界。无论从事的是什么职业,只要服务于至尊主,就必能达到最高的完美境界。 

以上阅读内容摘自奉爱瑜伽经典《博伽梵歌》原意,所有语音内容皆为本平台原创,转录使用需要注明出处。

未完待续

《博伽梵歌 》 每日阅读之第1章1-3节

《博伽梵歌》每日阅读 第2章1-3节

《博伽梵歌》每日阅读第3章诗节1-2

《薄伽梵歌》每日阅读4.1-2

《博伽梵歌》每日阅读第5章诗节1-2

《博伽梵歌》每日阅读第6章诗节1-2

《博伽梵歌》每日阅读第7章诗节1-3

《博伽梵歌》每日阅读第8章诗节1-3

《博伽梵歌》每日阅读第9章诗节1-2

圣哥帕拉· 奎师那· 哥斯瓦米会晤印度总理莫迪,馈赠博伽梵歌!

永恒的Sanatana Darma~编者简介

精装【《博伽梵歌原意》(梵汉对照版)Bhagavad Gita as it is】

著名的古老瑜伽梵文经典《博伽梵歌》是距今大约5000年前,至尊人格神首奎师那Krishna向他的朋友及奉献者阿诸纳在战争前的一场哲理对话。


奎师那能预见未来岁月的人们所碰到的问题。在当今世界上,所有的人都面临着生活和工作上的各种压力,而奎师那对工作艺术的教导可以使现代人战胜这些压力。无论是在工作单位上,还是在家庭中、寺庙里,研习《博伽梵歌》蕴含一切的教诲是使人们思想明确、心灵平静的必由之路。 


点击阅读原文购买书籍


 


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存