查看原文
其他

阅读《博伽梵往世书》〡【博伽瓦谭】1.11(23-26)

2017-04-29 GKG_China HHGopalKrishnaGoswami


《博伽梵往事书》印度韦达梵文灵性经典,又称《圣典博伽瓦谭》,描述至尊神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

英文翻译:嘉娜娃

语音朗读:Vraja Sevika dd

第1篇第11章  主奎师那进入杜瓦尔卡




23

svayaṁ ca gurubhir vipraiḥ
 sadāraiḥ sthavirair api
āśīrbhir yujyamāno ’nyair
 vandibhiś cāviśat puram


24

rāja-mārgaṁ gate kṛṣṇe
 dvārakāyāḥ kula-striyaḥ
harmyāṇy āruruhur vipra
 tad-īkṣaṇa-mahotsavāḥ


25

nityaṁ nirīkṣamāṇānāṁ
 yad api dvārakaukasām
na vitṛpyanti hi dṛśaḥ
 śriyo dhāmāṅgam acyutam


26

śriyo nivāso yasyoraḥ
 pāna-pātraṁ mukhaṁ dṛśām
bāhavo loka-pālānāṁ
 sāraṅgāṇāṁ padāmbujam


如果需要中文的电子书版本,请关注微信公众号bjfwss 查阅。

梵文诗节来自:http://www.vedabase.com

图片选自:网络


往期文章语音超链接,点击收听....


《博伽梵往世书》阅读〡第1篇1章诗节1

美国政府驻印度大使拜访新德里Iskcon中心

圣哥帕拉· 奎师那· 哥斯瓦米会晤印度总理莫迪,馈赠博伽梵歌!

《博伽梵歌原义》 开篇背景

视频〡Goura Mani教唱《博伽瓦谭》第十篇诗节

重生-11.8我的第一次灵性启迪仪式




解锁更多精彩内容



走进 微信公众平台:

HHGopalKrishnaGoswami

每天聆听VrajSevika阅读圣典,一起解读古今中外先贤智慧

......

分享是一种美德、关注是一种智慧 
↙↙↙点击“阅读原文” …


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存