查看原文
其他

阅读《博伽梵往世书》3.3.3-12

2017-11-16 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi



3.3.3 至尊主在温达文之外的活动

samāhutā bhīṣmaka-kanyayā ye
 śriyaḥ savarṇena bubhūṣayaiṣām
gāndharva-vṛttyā miṣatāṁ sva-bhāgaṁ
 jahre padaṁ mūrdhni dadhat suparṇaḥ


3

译文   被彼士玛卡王的女儿茹珂蜜妮的美丽和财富所吸引,世上许多重要的王子和君王为娶她而聚在一起。但主奎师那战胜其他抱有希望的候选人,像嘎茹达带走甘露一样,把她自己的财产般带走了。


要旨.......

kakudmino ’viddha-naso damitvā
 svayaṁvare nāgnajitīm uvāha
tad-bhagnamānān api gṛdhyato ’jñāñ
 jaghne ’kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ


4

译文   靠征服鼻子未被穿洞的七头公牛,至尊主在公主格娜吉提的公开选夫大会的竞争中赢得了她。尽管至尊主是胜者,但他的竞争对手仍要求娶公主,于是彼此动起武来。装备了精良武器的至尊主杀死、杀伤所有的竞争对手,但自己毫发无损。

priyaṁ prabhur grāmya iva priyāyā
 vidhitsur ārcchad dyutaruṁ yad-arthe
vajry ādravat taṁ sa-gaṇo ruṣāndhaḥ
 krīḍā-mṛgo nūnam ayaṁ vadhūnām 


5

译文    至尊主向普通大众会做的那样,只是为了让亲爱的妻子高兴,就从天堂带回了帕瑞佳塔树。但(惧怕妻子的)天帝因铎却在妻子们的怂恿下拼命地追赶至尊主,与他作战。



要旨.......

sutaṁ mṛdhe khaṁ vapuṣā grasantaṁ
 dṛṣṭvā sunābhonmathitaṁ dharitryā
āmantritas tat-tanayāya śeṣaṁ
 dattvā tad-antaḥ-puram āviveśa


6

译文   地球妲瑞特的儿子纳茹阿卡魔企图抓住整个天空,为此在战斗中被至尊主杀死。他母亲随后向至尊主祈祷。这使至尊主把王国还给纳茹阿卡魔的儿子,并因而进入恶魔的住宅。

tatrāhṛtās tā nara-deva-kanyāḥ
 kujena dṛṣṭvā harim ārta-bandhum
utthāya sadyo jagṛhuḥ praharṣa-
 vrīḍānurāga-prahitāvalokaiḥ


7

译文   在恶魔的住宅中,被纳茹阿卡魔绑架的全体公主一旦看到至尊主——苦恼者的朋友,都重新活跃起来。她们用渴望、欣喜并羞涩的眼神看着他,把自己献给他当妻子。


要旨.......

āsāṁ muhūrta ekasmin
 nānāgāreṣu yoṣitām
sa-vidhaṁ jagṛhe pāṇīn
 anurūpaḥ sva-māyayā


8

译文   所有那些公主都各自住在不同的房子里,至尊主同时扩展出于公主们数量一样多的自己,他凭他的内在能量在完美地仪式上迎娶了她们。



要旨.......

tāsv apatyāny ajanayad
 ātma-tulyāni sarvataḥ
ekaikasyāṁ daśa daśa
 prakṛter vibubhūṣayā


9

译文   只是为了依照他超然的相貌扩展自己,至尊主便使每一位妻子生了十个具有与他本人一样品质的儿子。


kāla-māgadha-śālvādīn
 anīkai rundhataḥ puram
ajīghanat svayaṁ divyaṁ
 sva-puṁsāṁ teja ādiśat


10

译文   玛格达的君王与卡拉亚文,伙同沙勒瓦袭击玛图茹阿城,当他们的士兵把城堡团团围住时,至尊主为了向世人展示他自己人的力量而克制自己没亲自去杀他们。



要旨.......

śambaraṁ dvividaṁ bāṇaṁ
 muraṁ balvalam eva ca
anyāṁś ca dantavakrādīn
 avadhīt kāṁś ca ghātayat


11

译文  商巴尔、兑维达、巴纳、穆茹阿、巴尔瓦拉等君王,以及丹塔瓦夸等许多其他恶魔,有的被他亲手杀死,有的被他安排的其他人(圣巴拉戴瓦等)杀死。




atha te bhrātṛ-putrāṇāṁ
 pakṣayoḥ patitān nṛpān
cacāla bhūḥ kurukṣetraṁ
 yeṣām āpatatāṁ balaiḥ


12

译文   维杜茹阿啊!随后,至尊主使所有的君王,无论是敌方还是站在你那勇于作战的侄子一方的,都战死在库茹柴陀战争中。所有那些君王都如此优秀和强大,以致当他们纵横沙场时,地球竟看似在颤抖。



中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存