查看原文
其他

阅读《博伽梵往世书》3.4.30-36

2017-11-23 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi


3.4  维杜茹阿去找麦垂亚

asmāl lokād uparate
 mayi jñānaṁ mad-āśrayam
arhaty uddhava evāddhā
 sampraty ātmavatāṁ varaḥ


30

译文    现在我离开这个世俗世界中众生的视阈了;我看唯一能直接托付保管我的知识的人,就是我最重要的奉献者乌达瓦。

要旨.......

noddhavo ’ṇv api man-nyūno
 yad guṇair nārditaḥ prabhuḥ
ato mad-vayunaṁ lokaṁ
 grāhayann iha tiṣṭhatu


31

译文   乌达瓦从不受物质自然的影响,所以哪方面都不比我差。因此,为了传播有关人格首神的具体知识,他也许该留在这个世界里。


要旨.......

evaṁ tri-loka-guruṇā
 sandiṣṭaḥ śabda-yoninā
badaryāśramam āsādya
 harim īje samādhinā


32

译文    舒卡戴瓦·哥斯瓦米告诉君王说:就这样,乌达瓦得到一切韦达知识的源头、三个世界的灵性导师——至尊人格首神的指示后,抵达了圣地巴达瑞卡灵修所,在那里全神贯注地冥想至尊主,以此方式取悦他。


要旨.......

viduro ’py uddhavāc chrutvā
 kṛṣṇasya paramātmanaḥ
krīḍayopātta-dehasya
 karmāṇi ślāghitāni ca


33

译文    维杜茹阿也从乌达瓦那里聆听了主奎师那——超灵,在有死亡的世界里显现和隐迹,伟大的圣人们一直寻找机会谈论和聆听这些内容。

要旨.......

deha-nyāsaṁ ca tasyaivaṁ
 dhīrāṇāṁ dhairya-vardhanam
anyeṣāṁ duṣkarataraṁ
 paśūnāṁ viklavātmanām


34

译文   至尊主的光荣活动,以及他为在有死亡的世界里从事非凡的娱乐活动而接受各种超然形象的事,对不是他奉献者的人来说极难理解,对畜生般的人来说只不过是造成内心的干扰。

要旨.......

ātmānaṁ ca kuru-śreṣṭha
 kṛṣṇena manasekṣitam
dhyāyan gate bhāgavate
 ruroda prema-vihvalaḥ


35

译文  维杜茹阿了解到主奎师那(在离开这个世界时)曾经想起他,顿时被爱的如痴如醉的情感所淹没,不禁放声大哭。

要旨.......

kālindyāḥ katibhiḥ siddha
 ahobhir bharatarṣabha
prāpadyata svaḥ-saritaṁ
 yatra mitrā-suto muniḥ


36

译文  觉悟了自我的灵魂维杜茹阿,在雅沐娜河畔度过数天后,到了伟大的圣人麦垂亚所在的恒河岸边。


要旨.......

到此为止,结束了巴克提韦丹塔对《博伽梵往世书》第3篇第4章—“维杜茹阿去找麦垂亚”所作的阐释。


中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络



您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存