查看原文
其他

阅读《博伽梵往世书》3.7.15-27

2017-12-10 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi


3.7

维杜茹阿的进一步询问

vidura uvāca

sañchinnaḥ saṁśayo mahyaṁ
 tava sūktāsinā vibho
ubhayatrāpi bhagavan
 mano me sampradhāvati


15

译文      维杜茹阿说:啊,强有力的圣人,阁下!我对至尊人格首神及生物所怀有的一切疑惑,被您令人信服的话语消除了。我的心此刻正全神贯注地沉浸在这些话语中。


要旨.......

sādhv etad vyāhṛtaṁ vidvan
 nātma-māyāyanaṁ hareḥ
ābhāty apārthaṁ nirmūlaṁ
 viśva-mūlaṁ na yad bahiḥ


16

译文     博学的圣人啊!您的解释和所预期的那样极为出色。除了至尊主的外在能量,没什么能对受制约的灵魂构成打扰  .

要旨.......

yaś ca mūḍhatamo loke
 yaś ca buddheḥ paraṁ gataḥ
tāv ubhau sukham edhete
 kliśyaty antarito janaḥ


17

译文     只有最傻的白痴和超越智力层面的处在超然境界中的人才享受快乐,而其他介于这两者之间的人都遭受物质的苦痛。


要旨.......

arthābhāvaṁ viniścitya
 pratītasyāpi nātmanaḥ
tāṁ cāpi yuṣmac-caraṇa-
 sevayāhaṁ parāṇude


18

译文     但是,亲爱的先生,我现在能够明白,这个物质展示虽然看似真的,但并非实质性的,为此我很感激您。我确信,靠侍奉您的双足,我才有可能去除错误的观念。

要旨.......

yat-sevayā bhagavataḥ
 kūṭa-sthasya madhu-dviṣaḥ
rati-rāso bhavet tīvraḥ
 pādayor vyasanārdanaḥ


19

译文    人格首神是玛杜魔永恒的敌人,为他服务去除人的物质痛苦;而借由侍奉灵性导师的双足,人能够在为人格首神服务的过程中逐渐进入超然的心醉神迷的状态。


要旨.......

durāpā hy alpa-tapasaḥ
 sevā vaikuṇṭha-vartmasu
yatropagīyate nityaṁ
 deva-devo janārdanaḥ


20

译文   缺乏苦行的人很难获得机会,去为那些在回归人格首神的王国外琨塔的路途上向前迈进的纯粹奉献者服务。至尊主是半神人的主人、众生的控制者,纯粹的奉献者全心全意地赞美他。


要旨.......

sṛṣṭvāgre mahad-ādīni
 sa-vikārāṇy anukramāt
tebhyo virājam uddhṛtya
 tam anu prāviśad vibhuḥ


21

译文     创造总体物质能量玛哈·塔特瓦后,具有感觉和感觉器官的巨大宇宙形象展示出来,至尊主接着进入其中。


要旨.......

yam āhur ādyaṁ puruṣaṁ
 sahasrāṅghry-ūru-bāhukam
yatra viśva ime lokāḥ
 sa-vikāśaṁ ta āsate


22

译文    躺在原因之洋上的主宰化身,被称为物质创造中最初的主宰,在他的宇宙(virat)形象中有着所有的星球和居住在其上的居民。这个宇宙形象有成千上万的腿和手。


要旨.......

 yasmin daśa-vidhaḥ prāṇaḥ
 sendriyārthendriyas tri-vṛt
tvayerito yato varṇās
 tad-vibhūtīr vadasva naḥ


23

译文     伟大的布茹阿玛纳啊!您告诉过我,巨大的宇宙形象和他的感官、感官对象、十种生命之气,以及三种生命力。现在,如果您愿意,请为我解释,社会四阶层和所具有的不同力量。

yatra putraiś ca pautraiś ca

 naptṛbhiḥ saha gotrajaiḥ
prajā vicitrākṛtaya
 āsan yābhir idaṁ tatam


24

译文   导师啊!我认为以儿子、孙子和家庭成员的形式所进行的展示,已经以各种不同的物种的形式遍布宇宙。


要旨.......

prajāpatīnāṁ sa patiś
 cakḷpe kān prajāpatīn
sargāṁś caivānusargāṁś ca
 manūn manvantarādhipān


25

译文    博学的布茹阿玛纳啊!请描述全体半神人的领袖布茹阿玛——生物体的祖先,如何决定确立了各个年代的首脑——不同的玛努。也请描述玛努,以及那些玛努的后裔。


要旨.......

upary adhaś ca ye lokā
 bhūmer mitrātmajāsate
teṣāṁ saṁsthāṁ pramāṇaṁ ca
 bhūr-lokasya ca varṇaya


26

译文    弥陀的儿子啊!请描述众多的星球是如何处在地球之上和之下的,也请谈一谈对他们的测量,以及诸多的地球星球。


要旨.......

tiryaṅ-mānuṣa-devānāṁ
 sarīsṛpa-patattriṇām
vada naḥ sarga-saṁvyūhaṁ
 gārbha-sveda-dvijodbhidām


27

译文    还请描述不同种类的生物体,他们分别是:低于人类的生物体、人类、胎生的生物体、生于汗水的生物体、经过二次出生的生物体(鸟类),以及植物和蔬菜。请讲述他们的产生和分类。

中文电子版,请关注微信公众号bjfwss 查阅。

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存