查看原文
其他

阅读《博伽梵往世书》3.8.8-18

2017-12-13 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi


3.

8  

主布茹阿玛的诞生

sāṅkhyāyanaḥ pāramahaṁsya-mukhyo
 vivakṣamāṇo bhagavad-vibhūtīḥ
jagāda so ’smad-gurave ’nvitāya
 parāśarāyātha bṛhaspateś ca


8

译文      伟大的圣人桑克雅亚纳是超然主义者的领袖,当他按《圣典博伽瓦谭》描述至尊主的荣耀时,我的灵性导师帕茹阿沙尔与毕尔哈斯帕提两人都聆听了他的讲述。

provāca mahyaṁ sa dayālur ukto
 muniḥ pulastyena purāṇam ādyam
so ’haṁ tavaitat kathayāmi vatsa
 śraddhālave nityam anuvratāya


9

译文     正如以前提到的,伟大的圣人帕茹阿沙尔听从伟大的圣人菩拉斯提亚的建议,给我们讲述了最首要的往世书(《圣典博伽瓦谭》)。我亲爱的孩子,鉴于你一直是我忠实的追随者,我也将按照我所听到的,给你讲述这部典籍。

要旨.......

udāplutaṁ viśvam idaṁ tadāsīd
 yan nidrayāmīlita-dṛṅ nyamīlayat
ahīndra-talpe ’dhiśayāna ekaḥ
 kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ


10

译文    那时,当三个世界都被淹没在水中时,嘎尔博达卡沙依·维施努独自一人躺在他的卧床——巨蛇阿南塔上。他看上去正在他自己的内在能量中睡着,没有外在能量的活动,但他的眼睛并没有完全闭上。


要旨.......

so ’ntaḥ śarīre ’rpita-bhūta-sūkṣmaḥ
 kālātmikāṁ śaktim udīrayāṇaḥ
uvāsa tasmin salile pade sve
 yathānalo dāruṇi ruddha-vīryaḥ


11

译文   恰似木柴中蕴涵着火的力量,至尊主停留在毁灭之水中,把全体生物淹没在他们的精微躯体中。他躺在被称为时间能量的他自己的活力中。

要旨.......

catur-yugānāṁ ca sahasram apsu
 svapan svayodīritayā sva-śaktyā
kālākhyayāsādita-karma-tantro
 lokān apītān dadṛśe sva-dehe


12

译文    至尊主用他的内在能量中躺了一千个四个年代的循环,用他的外在能量使自己看似睡在水中。当生物被时间能量启动,从他体内出来继续从事他们的功利性活动时,他看到他超然的身体是微蓝色的。


要旨.......

tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer
 antar-gato ’rtho rajasā tanīyān
guṇena kālānugatena viddhaḥ
 sūṣyaṁs tadābhidyata nābhi-deśāt


13

译文    至尊主所全神贯注的创造的精微内容,受到物质激情属性的刺激,使创造的精微形象从他的腹部穿出。

sa padma-kośaḥ sahasodatiṣṭhat
 kālena karma-pratibodhanena
sva-rociṣā tat salilaṁ viśālaṁ
 vidyotayann arka ivātma-yoniḥ


14

译文    至尊主所全神贯注的创造的精微内容,受到物质激情属性的刺激,使创造的精微形象从他的腹部穿出

tal loka-padmaṁ sa u eva viṣṇuḥ
 prāvīviśat sarva-guṇāvabhāsam
tasmin svayaṁ vedamayo vidhātā
 svayambhuvaṁ yaṁ sma vadanti so ’bhūt


15

译文    主维施努以超灵的形式亲自进入那朵宇宙的莲花中,当这朵莲花这样受精怀上所有的物质自然属性时,我们称之为自生的韦达智慧的人格化身便诞生了。


要旨.......

tasyāṁ sa cāmbho-ruha-karṇikāyām
 avasthito lokam apaśyamānaḥ
parikraman vyomni vivṛtta-netraś
 catvāri lebhe ’nudiśaṁ mukhāni


16

译文    诞生于莲花的布茹阿玛虽然身处莲花心上,却看不见世界。他为此在空中绕行,正当他又眼睛四下观望时,他长出了面朝四个方向的头。

tasmād yugānta-śvasanāvaghūrṇa-
 jalormi-cakrāt salilād virūḍham
upāśritaḥ kañjam u loka-tattvaṁ
 nātmānam addhāvidad ādi-devaḥ


17

译文    身处莲花中心的布茹阿玛无法完全明白创造、莲花或他自己。周期结束时,毁灭之气开始将水和莲花推动成巨大的漩涡。


要旨.......

ka eṣa yo ’sāv aham abja-pṛṣṭha
 etat kuto vābjam ananyad apsu
asti hy adhastād iha kiñcanaitad
 adhiṣṭhitaṁ yatra satā nu bhāvyam


18

译文    主布茹阿玛在无知的情况下冥思苦想到:在这朵莲花顶上的我究竟是谁?这朵莲花是从哪里长出的?下面必定有什么,这朵莲花生长出处一定在水中。


要旨.......

中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络

主不仅仅在温达文,玛图如阿或杜瓦尔卡上演他的逍遥时光,他们也被上演在任何主被崇拜的地方。 - -哥帕拉奎师那·哥斯瓦米


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存