查看原文
其他

阅读《博伽梵往世书》3.9.20-25

2017-12-20 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi



3.9

布茹阿玛祈求创造力

yo ’vidyayānupahato ’pi daśārdha-vṛttyā
 nidrām uvāha jaṭharī-kṛta-loka-yātraḥ
antar-jale ’hi-kaśipu-sparśānukūlāṁ
 bhīmormi-mālini janasya sukhaṁ vivṛṇvan


20

译文     我的主,您享受在翻卷起滔天巨浪的毁灭之水中安眠的乐趣,您享受躺在蛇床上的愉悦,向智者展示您睡觉的快乐。那时,宇宙中所有的星球都在您的肚腹中。


要旨.......

yan-nābhi-padma-bhavanād aham āsam īḍya
 loka-trayopakaraṇo yad-anugraheṇa
tasmai namas ta udara-stha-bhavāya yoga-
 nidrāvasāna-vikasan-nalinekṣaṇāya


21
46 32178 46 14942 0 0 2264 0 0:00:14 0:00:06 0:00:08 2877ction>

译文    我崇拜的对象啊!凭借您的仁慈,我出生在您莲花般的肚脐住宅,以完成宇宙创造的目的。在您享受睡眠时,宇宙中所有这些星球都处在您的肚腹中。现在,您结束了您的睡眠,您的眼睛像清晨盛开的莲花般张开了。

要旨.......

so ’yaṁ samasta-jagatāṁ suhṛd eka ātmā
 sattvena yan mṛḍayate bhagavān bhagena
tenaiva me dṛśam anuspṛśatād yathāhaṁ
 srakṣyāmi pūrvavad idaṁ praṇata-priyo ’sau


22

译文     请至尊主对我仁慈。他是这个世界中全体众生的朋友和灵魂;他为了众生最大的快乐,用他六种超然的财富养育他们。愿他对我仁慈,像从前一样赐予我反省创造的能力,因为我也是至尊主所钟爱的一个皈依的灵魂。

要旨.......

eṣa prapanna-varado ramayātma-śaktyā
 yad yat kariṣyati gṛhīta-guṇāvatāraḥ
tasmin sva-vikramam idaṁ sṛjato ’pi ceto
 yuñjīta karma-śamalaṁ ca yathā vijahyām


23

译文      至尊主——人格首神,永远是皈依灵魂的恩人。他的活动总是透过他的内在力量、幸运女神去执行。我只祈祷在物质世界的创造中为他服务,祈祷不会受到我工作的物质影响。因为只有这样,我也许才能去除作为创造者的虚荣。


要旨.......

nābhi-hradād iha sato ’mbhasi yasya puṁso
 vijñāna-śaktir aham āsam ananta-śakteḥ
rūpaṁ vicitram idam asya vivṛṇvato me
 mā rīriṣīṣṭa nigamasya girāṁ visargaḥ


24

译文     至尊主的能量数不胜数。当他躺在毁灭之水中时,我作为整体宇宙能从长自他肚脐之湖中的莲花上诞生了。我现在忙于以宇宙展示的形式展示他多种多样的能量。为此我祈祷,在我从事物质活动的期间,我不会脱离韦达赞歌的声音震荡。

要旨.......

so ’sāv adabhra-karuṇo bhagavān vivṛddha-
 prema-smitena nayanāmburuhaṁ vijṛmbhan
utthāya viśva-vijayāya ca no viṣādaṁ
 mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ


25

译文     存在中的至高无上且最古老的至尊主无限仁慈。我期望他通过微笑着睁开他的莲花眼赐予我他的祝福。他可以举起整个宇宙创造,并借由亲切地讲述他的指示消除我们沮丧的心情。


要旨.......

中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络

长按二维码识别关注我们

您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存