查看原文
其他

阅读《博伽梵往世书》3.9.26-33

2017-12-21 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi


3.9

布茹阿玛祈求创造力

maitreya uvāca

sva-sambhavaṁ niśāmyaivaṁ
 tapo-vidyā-samādhibhiḥ
yāvan mano-vacaḥ stutvā
 virarāma sa khinnavat


26

译文    圣麦垂亚说:啊,维杜茹阿,布茹阿玛看到他诞生的源头——人格首神后,尽心尽力用他会用的言辞向人格首神祈祷,祈求他的仁慈。这样祈祷后,他沉默下来,像是从事苦修、求知和全神贯注地冥想等活动后感到累了。

要旨.......

athābhipretam anvīkṣya
 brahmaṇo madhusūdanaḥ
viṣaṇṇa-cetasaṁ tena
 kalpa-vyatikarāmbhasā

loka-saṁsthāna-vijñāna
 ātmanaḥ parikhidyataḥ
tam āhāgādhayā vācā
 kaśmalaṁ śamayann iva


27-28

译文   至尊主看到布茹阿玛十分渴望规划和建筑不同的星系,但在看到毁灭之水时感到沮丧。他能理解布茹阿玛的意向,于是用深刻、体贴的话语消除布茹阿玛心中升起的一切错误概念。

要旨.......

śrī-bhagavān uvāca

mā veda-garbha gās tandrīṁ
 sarga udyamam āvaha
tan mayāpāditaṁ hy agre
 yan māṁ prārthayate bhavān


29

译文    至尊人格首神说:啊!布茹阿玛——韦达智慧的深潭!就有关创造的事宜,既不要沮丧,也不用担心。您向我祈求的一切,我以前已经给过了。


要旨.......

bhūyas tvaṁ tapa ātiṣṭha
 vidyāṁ caiva mad-āśrayām
tābhyām antar-hṛdi brahman
 lokān drakṣyasy apāvṛtān


30

译文      布茹阿玛!安心地苦修、冥想并遵守知识的原则,以便接受我的恩典,这些活动将使你能够从心中了解一切。


要旨.......

tata ātmani loke ca
 bhakti-yuktaḥ samāhitaḥ
draṣṭāsi māṁ tataṁ brahman
 mayi lokāṁs tvam ātmanaḥ


31

译文    啊,布茹阿玛!当你专注于奉爱服务时,你在从事创造活动期间就会在你心中和宇宙各处看到我,你将看到你本人、宇宙和所有生物体都在我之中。


要旨.......

yadā tu sarva-bhūteṣu
 dāruṣv agnim iva sthitam
praticakṣīta māṁ loko
 jahyāt tarhy eva kaśmalam


32

译文    你将看到我在所有的生物体体内及宇宙各处,恰似火元素含在木柴中。只有在具备那种超然视力的状态下,你才能去除一切种类的错觉。

要旨.......

yadā rahitam ātmānaṁ
 bhūtendriya-guṇāśayaiḥ
svarūpeṇa mayopetaṁ
 paśyan svārājyam ṛcchati


33

译文    当你不再有粗糙和精微的躯体概念时,当你的感官免于物质自然属性的一切影响时,你就会领悟到你与我交往时的纯粹形象。那时,你的意识就纯净了。


要旨.......

中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络

长按二维码识别关注我

您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存