查看原文
其他

阅读《博伽梵往世书》3.10.8-17

2017-12-23 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳
《博伽梵往事书》

印度韦达梵文灵性经典,又称《圣典博伽瓦谭》。描述至尊人格神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

语音朗读:Vraja Sevika Devi Dasi


3.10 

创造的步骤

padma-kośaṁ tadāviśya
 bhagavat-karma-coditaḥ
ekaṁ vyabhāṅkṣīd urudhā
 tridhā bhāvyaṁ dvi-saptadhā


8

译文     主布茹阿玛这样为至尊人格首神服务时,进入莲花的莲心部位。正如莲花伸展至宇宙各处,他把莲花分成三个世界,随后进一步分成十四个区域。


etāvāñ jīva-lokasya
 saṁsthā-bhedaḥ samāhṛtaḥ
dharmasya hy animittasya
 vipākaḥ parameṣṭhy asau


9

译文     主布茹阿玛在超然知识的成熟层面上为至尊主做没有私人动机的奉爱服务,所以是宇宙中最崇高的人物,他为了让不同种类的生物体有适合的居住环境而创造了十四个星系。


要旨.......

vidura uvāca

yathāttha bahu-rūpasya
 harer adbhuta-karmaṇaḥ
kālākhyaṁ lakṣaṇaṁ brahman
 yathā varṇaya naḥ prabho


10

译文      维杜茹阿问麦垂亚说:啊,阁下、学识渊博的圣人!请讲述永恒的时间。它是神奇的活动者至尊主的另一种表现形式。那永恒的时间的特征是什么?请详细地为我们解说。

要旨.......

maitreya uvāca

guṇa-vyatikarākāro
 nirviśeṣo ’pratiṣṭhitaḥ
puruṣas tad-upādānam
 ātmānaṁ līlayāsṛjat


11

译文        麦垂亚说:永恒的时间是物质自然三种属性彼此相互作用的根源。它是无法改变、不受限制的;它作为至尊人格首神的工具,为他在物质创造中从事娱乐活动而工作。

viśvaṁ vai brahma-tan-mātraṁ
 saṁsthitaṁ viṣṇu-māyayā
īśvareṇa paricchinnaṁ
 kālenāvyakta-mūrtinā


12

译文   这个宇宙展示作为物质能量,被至尊主不具人格特征、不展示的时间工具从至尊主哪里分离出来。它在维施努同样物质能量的影响下作为至尊主的客观展示存在着。


要旨.......

yathedānīṁ tathāgre ca
 paścād apy etad īdṛśam


13

译文     这个现在展示了的宇宙,与过去展示了的一样,而且今后还会以同样的方式继续展示。


要旨.......

sargo nava-vidhas tasya
 prākṛto vaikṛtas tu yaḥ
kāla-dravya-guṇair asya
 tri-vidhaḥ pratisaṅkramaḥ


14

译文      除了由物质自然属性相互作用所引起的展示外,还有九个步骤的存在。永恒的时间、物质元素和一个人的工作性质可以引起三种形式的毁灭。


要旨.......

ādyas tu mahataḥ sargo
 guṇa-vaiṣamyam ātmanaḥ
dvitīyas tv ahamo yatra
 dravya-jñāna-kriyodayaḥ


15

译文      在九个步骤的创造中,第一个步骤是物质元素总体的创造,而其中物质自然属性的相互作用是由至尊主的临在引起的。在第二个步骤的创造中,假我被生产出来,而在假我中,物质原料、物质知识和物质活动产生了。


要旨.......

bhūta-sargas tṛtīyas tu
 tan-mātro dravya-śaktimān
caturtha aindriyaḥ sargo
 yas tu jñāna-kriyātmakaḥ


16

译文     感官知觉在第三个步骤的创造中被创造出来,从这些感官知觉中,元素被生产出来。第四个步骤的创造是对知识及工作能力的创造。

vaikāriko deva-sargaḥ
 pañcamo yan-mayaṁ manaḥ
ṣaṣṭhas tu tamasaḥ sargo
 yas tv abuddhi-kṛtaḥ prabhoḥ


17

译文       第五个步骤的创造是在善良属性的互动下对负责控制的神明所进行的创造。而心是善良属性的综合体。第六个步骤的创造是对生物体的无知的创造,在无知的情况下,身体的主人如蠢人般行事。

要旨.......

中文电子版,请关注微信公众号bjfwss 查阅

梵文诗节来自:http://www.vedabase.com

图片选自:FB网络

长按二维码识别关注我们

您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存