查看原文
其他

阅读《博伽梵往世书》〡【博伽瓦谭】1.4.(13-30)

2017-03-08 GKG_China 哥帕拉奎师那哥斯瓦米玛哈如阿佳


《博伽梵往事书》印度韦达梵文灵性经典,又称《圣典博伽瓦谭》,描述至尊神首“博伽梵Bhagavan”的不同化身在每个年代显现降临的古老史实和这个宇宙间发生的故事。

编撰人:圣维亚萨戴瓦

梵文译者:圣恩A.C.巴克提韦丹塔 斯瓦米 帕布帕德

英文翻译:嘉娜娃

语音朗读:Vraja Sevika dd


第一篇第 第四章 圣纳茹阿达的显现



13

tat sarvaṁ naḥ samācakṣva
 pṛṣṭo yad iha kiñcana
manye tvāṁ viṣaye vācāṁ
 snātam anyatra chāndasāt


14

sarvaṁ tad idam ākhyātaṁ
 yat pṛṣṭo ’haṁ tvayānagha
janma-karma-rahasyaṁ me
 bhavataś cātma-toṣaṇam


15

sūta uvāca

dvāpare samanuprāpte
 tṛtīye yuga-paryaye
jātaḥ parāśarād yogī
 vāsavyāṁ kalayā hareḥ


16

yamādibhir yoga-pathaiḥ
 kāma-lobha-hato muhuḥ
mukunda-sevayā yadvat
 tathātmāddhā na śāmyati


17

bhautikānāṁ ca bhāvānāṁ
 śakti-hrāsaṁ ca tat-kṛtam
aśraddadhānān niḥsattvān
 durmedhān hrasitāyuṣaḥ


18durbhagāṁś ca janān vīkṣya
 munir divyena cakṣuṣā
sarva-varṇāśramāṇāṁ yad
 dadhyau hitam amogha-dṛk

(上两个诗节合成一个)


19

cātur-hotraṁ karma śuddhaṁ
 prajānāṁ vīkṣya vaidikam
vyadadhād yajña-santatyai
 vedam ekaṁ catur-vidham




20

ṛg-yajuḥ-sāmātharvākhyā
 vedāś catvāra uddhṛtāḥ
itihāsa-purāṇaṁ ca
 pañcamo veda ucyate


21

tatrarg-veda-dharaḥ pailaḥ
 sāmago jaiminiḥ kaviḥ
vaiśampāyana evaiko
 niṣṇāto yajuṣām uta


22

atharvāṅgirasām āsīt
 sumantur dāruṇo muniḥ
itihāsa-purāṇānāṁ
 pitā me romaharṣaṇaḥ


23

sarvaṁ tad idam ākhyātaṁ
 yat pṛṣṭo ’haṁ tvayānagha
janma-karma-rahasyaṁ me
 bhavataś cātma-toṣaṇam


24

ta eva vedā durmedhair
 dhāryante puruṣair yathā
evaṁ cakāra bhagavān
 vyāsaḥ kṛpaṇa-vatsalaḥ


25

strī-śūdra-dvijabandhūnāṁ
 trayī na śruti-gocarā
karma-śreyasi mūḍhānāṁ
 śreya evaṁ bhaved iha
iti bhāratam ākhyānaṁ
 kṛpayā muninā kṛtam


26

evaṁ pravṛttasya sadā
 bhūtānāṁ śreyasi dvijāḥ
sarvātmakenāpi yadā
 nātuṣyad dhṛdayaṁ tataḥ


27

nātiprasīdad-dhṛdayaḥ
 sarasvatyās taṭe śucau
vitarkayan vivikta-stha
 idaṁ covāca dharma-vit


28

dhṛta-vratena hi mayā
 chandāṁsi guravo ’gnayaḥ
mānitā nirvyalīkena
 gṛhītaṁ cānuśāsanam


29 bhārata-vyapadeśena
 hy āmnāyārthaś ca pradarśitaḥ
dṛśyate yatra dharmādi
 strī-śūdrādibhir apy uta

(上两个诗节合成一个)


30

tathāpi bata me daihyo
 hy ātmā caivātmanā vibhuḥ
asampanna ivābhāti
 brahma-varcasya sattamaḥ

文章中文电子书籍版本,请搜索微信公众号bjfwss

梵文诗节来自:http://www.vedabase.com

图片选自:网络


往期语音文章超链接,点击收听....

《博伽梵往世书》阅读〡第1篇1章诗节1

美国政府驻印度大使拜访新德里Iskcon中心

圣哥帕拉· 奎师那· 哥斯瓦米会晤印度总理莫迪,馈赠博伽梵歌!

《博伽梵歌原义》 开篇背景

视频〡Goura Mani教唱《博伽瓦谭》第十篇诗节

重生-11.8我的第一次灵性启迪仪式



解锁更多精彩内容




走进 微信公众平台:

HHGopalKrishnaGoswami

每天聆听VrajSevika阅读圣典,一起解读古今中外先贤智慧

......

分享是一种美德、关注是一种智慧 
↙↙↙点击“阅读原文” …


您可能也对以下帖子感兴趣

文章有问题?点此查看未经处理的缓存